Original

त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम् ।न कथंचिद्धि मे पापा न वध्या ये सुरद्विषः ॥ १४ ॥

Segmented

त्रिदश-ईश-द्विषः यावत् क्षयम् अस्त्रैः नयामि अहम् न कथंचिद् हि मे पापा न वध्या ये सुरद्विषः

Analysis

Word Lemma Parse
त्रिदश त्रिदश pos=n,comp=y
ईश ईश pos=n,comp=y
द्विषः द्विष् pos=a,g=m,c=2,n=p
यावत् यावत् pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
नयामि नी pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
pos=i
कथंचिद् कथंचिद् pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
पापा पाप pos=a,g=m,c=1,n=p
pos=i
वध्या वध् pos=va,g=m,c=1,n=p,f=krtya
ये यद् pos=n,g=m,c=1,n=p
सुरद्विषः सुरद्विष् pos=n,g=m,c=1,n=p