Original

अर्जुन उवाच ।सुरासुरैरवध्यांस्तानहं ज्ञात्वा ततः प्रभो ।अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा ॥ १३ ॥

Segmented

अर्जुन उवाच सुर-असुरैः अवध्यांस् तान् अहम् ज्ञात्वा ततः प्रभो अब्रुवम् मातलिम् हृष्टो याहि एतत् पुरम् अञ्जसा

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
अवध्यांस् अवध्य pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
ततः ततस् pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
मातलिम् मातलि pos=n,g=m,c=2,n=s
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
याहि या pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
अञ्जसा अञ्जसा pos=i