Original

त एते मुदिता नित्यमवध्याः सर्वदैवतैः ।निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः ।मानुषो मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा ॥ १२ ॥

Segmented

त एते मुदिता नित्यम् अवध्याः सर्व-दैवतैः निवसन्ति अत्र राज-इन्द्र गत-उद्वेगाः निरुत्सुकाः मानुषो मृत्युः एतेषाम् निर्दिष्टो ब्रह्मणा पुरा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
मुदिता मुद् pos=va,g=m,c=1,n=p,f=part
नित्यम् नित्यम् pos=i
अवध्याः अवध्य pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
दैवतैः दैवत pos=n,g=n,c=3,n=p
निवसन्ति निवस् pos=v,p=3,n=p,l=lat
अत्र अत्र pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
गत गम् pos=va,comp=y,f=part
उद्वेगाः उद्वेग pos=n,g=m,c=1,n=p
निरुत्सुकाः निरुत्सुक pos=a,g=m,c=1,n=p
मानुषो मानुष pos=a,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
एतेषाम् एतद् pos=n,g=m,c=6,n=p
निर्दिष्टो निर्दिश् pos=va,g=m,c=1,n=s,f=part
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
पुरा पुरा pos=i