Original

तदेतत्खचरं दिव्यं चरत्यमरवर्जितम् ।पौलोमाध्युषितं वीर कालकेयैश्च दानवैः ॥ १० ॥

Segmented

तद् एतत् ख-चरम् दिव्यम् चरति अमर-वर्जितम् पौलोम-अध्युषितम् वीर कालकेयैः च दानवैः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
pos=n,comp=y
चरम् चर pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
अमर अमर pos=n,comp=y
वर्जितम् वर्जय् pos=va,g=n,c=1,n=s,f=part
पौलोम पौलोम pos=n,comp=y
अध्युषितम् अधिवस् pos=va,g=n,c=1,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
कालकेयैः कालकेय pos=n,g=m,c=3,n=p
pos=i
दानवैः दानव pos=n,g=m,c=3,n=p