Original

असहन्तोऽभियानं तच्छाल्वराजस्य कौरव ।चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च महारथः ॥ ९ ॥

Segmented

असहन्तो ऽभियानम् तत् साल्व-राजस्य कौरव चारुदेष्णः च साम्बः च प्रद्युम्नः च महा-रथः

Analysis

Word Lemma Parse
असहन्तो असहत् pos=a,g=m,c=1,n=p
ऽभियानम् अभियान pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
साल्व शाल्व pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
कौरव कौरव pos=n,g=m,c=8,n=s
चारुदेष्णः चारुदेष्ण pos=n,g=m,c=1,n=s
pos=i
साम्बः साम्ब pos=n,g=m,c=1,n=s
pos=i
प्रद्युम्नः प्रद्युम्न pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s