Original

तदापतन्तं संदृश्य बलं शाल्वपतेस्तदा ।निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः ॥ ८ ॥

Segmented

तदा आपतन्तम् संदृश्य बलम् साल्व-पत्युः तदा निर्याय योधयामासुः कुमारा वृष्णि-नन्दनाः

Analysis

Word Lemma Parse
तदा तदा pos=i
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
संदृश्य संदृश् pos=vi
बलम् बल pos=n,g=m,c=2,n=s
साल्व शाल्व pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
तदा तदा pos=i
निर्याय निर्या pos=vi
योधयामासुः योधय् pos=v,p=3,n=p,l=lit
कुमारा कुमार pos=n,g=m,c=1,n=p
वृष्णि वृष्णि pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=1,n=p