Original

अनीकानां विभागेन पन्थानः षट्कृताभवन् ।प्रवणा नव चैवासञ्शाल्वस्य शिबिरे नृप ॥ ४ ॥

Segmented

अनीकानाम् विभागेन पन्थानः षः-कृता अभवन् प्रवणा नव च एव आसन् शाल्वस्य शिबिरे नृप

Analysis

Word Lemma Parse
अनीकानाम् अनीक pos=n,g=n,c=6,n=p
विभागेन विभाग pos=n,g=m,c=3,n=s
पन्थानः पथिन् pos=n,g=,c=1,n=p
षः षष् pos=n,comp=y
कृता कृत् pos=a,g=m,c=3,n=s
अभवन् भू pos=v,p=3,n=p,l=lan
प्रवणा प्रवण pos=n,g=m,c=1,n=p
नव नवन् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
शाल्वस्य शाल्व pos=n,g=m,c=6,n=s
शिबिरे शिबिर pos=n,g=n,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s