Original

आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति ।मयाभिपन्नो दुष्टात्मा ससौभो विनशिष्यति ॥ ३२ ॥

Segmented

आश्वसध्वम् न भीः कार्या सौभ-राज् अद्य नश्यति मया अभिपन्नः दुष्ट-आत्मा ससौभो विनशिष्यति

Analysis

Word Lemma Parse
आश्वसध्वम् आश्वस् pos=v,p=2,n=p,l=lot
pos=i
भीः भी pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
सौभ सौभ pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
अभिपन्नः अभिपद् pos=va,g=m,c=1,n=s,f=part
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ससौभो ससौभ pos=a,g=m,c=1,n=s
विनशिष्यति विनश् pos=v,p=3,n=s,l=lrt