Original

अहं सौभपतेः सेनामायसैर्भुजगैरिव ।धनुर्भुजविनिर्मुक्तैर्नाशयाम्यद्य यादवाः ॥ ३१ ॥

Segmented

अहम् सौभ-पत्युः सेनाम् आयसैः भुजगैः इव धनुः-भुज-विनिर्मुक्तैः नाशयामि अद्य यादवाः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
सौभ सौभ pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
आयसैः आयस pos=a,g=m,c=3,n=p
भुजगैः भुजग pos=n,g=m,c=3,n=p
इव इव pos=i
धनुः धनुस् pos=n,comp=y
भुज भुज pos=n,comp=y
विनिर्मुक्तैः विनिर्मुच् pos=va,g=m,c=3,n=p,f=part
नाशयामि नाशय् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
यादवाः यादव pos=n,g=m,c=8,n=p