Original

वर्जयित्वा श्मशानानि देवतायतनानि च ।वल्मीकांश्चैव चैत्यांश्च तन्निविष्टमभूद्बलम् ॥ ३ ॥

Segmented

वर्जयित्वा श्मशानानि देवता-आयतनानि च वल्मीकांः च एव चैत्यांः च तद्-निविष्टम् अभूद् बलम्

Analysis

Word Lemma Parse
वर्जयित्वा वर्जय् pos=vi
श्मशानानि श्मशान pos=n,g=n,c=2,n=p
देवता देवता pos=n,comp=y
आयतनानि आयतन pos=n,g=n,c=2,n=p
pos=i
वल्मीकांः वल्मीक pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
चैत्यांः चैत्य pos=n,g=m,c=2,n=p
pos=i
तद् तद् pos=n,comp=y
निविष्टम् निविश् pos=va,g=n,c=1,n=s,f=part
अभूद् भू pos=v,p=3,n=s,l=lun
बलम् बल pos=n,g=n,c=1,n=s