Original

ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम् ।दृष्ट्वा शाल्वं महाबाहो सौभस्थं पृथिवीगतम् ॥ २८ ॥

Segmented

ततो व्याकुलितम् सर्वम् द्वारका-वासिन् तद् बलम् दृष्ट्वा शाल्वम् महा-बाहो सौभ-स्थम् पृथिवी-गतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
व्याकुलितम् व्याकुलित pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
द्वारका द्वारका pos=n,comp=y
वासिन् वासिन् pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
दृष्ट्वा दृश् pos=vi
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सौभ सौभ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
पृथिवी पृथिवी pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part