Original

विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम् ।कामगेन स सौभेन शाल्वः पुनरुपागमत् ॥ २७ ॥

Segmented

विविन्ध्यम् निहतम् दृष्ट्वा ताम् च विक्षोभिताम् चमूम् कामगेन स सौभेन शाल्वः पुनः उपागमत्

Analysis

Word Lemma Parse
विविन्ध्यम् विविन्ध्य pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
विक्षोभिताम् विक्षोभय् pos=va,g=f,c=2,n=s,f=part
चमूम् चमू pos=n,g=f,c=2,n=s
कामगेन कामग pos=a,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
सौभेन सौभ pos=n,g=m,c=3,n=s
शाल्वः शाल्व pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
उपागमत् उपगम् pos=v,p=3,n=s,l=lun