Original

स विविन्ध्याय सक्रोधः समाहूय महारथः ।चिक्षेप मे सुतो राजन्स गतासुरथापतत् ॥ २६ ॥

Segmented

स विविन्ध्याय स क्रोधः समाहूय महा-रथः चिक्षेप मे सुतो राजन् स गतासुः अथ अपतत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विविन्ध्याय विविन्ध्य pos=n,g=m,c=4,n=s
pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
समाहूय समाह्वा pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
गतासुः गतासु pos=a,g=m,c=1,n=s
अथ अथ pos=i
अपतत् पत् pos=v,p=3,n=s,l=lan