Original

रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम् ।अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम् ॥ २५ ॥

Segmented

रौक्मिणेयस् ततो बाणम् अग्नि-अर्क-उपम-वर्चसम् महा-अस्त्रेण संदधे शत्रु-नाशनम्

Analysis

Word Lemma Parse
रौक्मिणेयस् रौक्मिणेय pos=n,g=m,c=1,n=s
ततो ततस् pos=i
बाणम् बाण pos=n,g=m,c=2,n=s
अग्नि अग्नि pos=n,comp=y
अर्क अर्क pos=n,comp=y
उपम उपम pos=a,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
संदधे संधा pos=v,p=3,n=s,l=lit
शत्रु शत्रु pos=n,comp=y
नाशनम् नाशन pos=a,g=m,c=2,n=s