Original

अन्योन्यस्याभिसंक्रुद्धावन्योन्यं जघ्नतुः शरैः ।विनदन्तौ महाराज सिंहाविव महाबलौ ॥ २४ ॥

Segmented

अन्योन्यस्य अभिसंक्रुद्धौ अन्योन्यम् जघ्नतुः शरैः विनदन्तौ महा-राज सिंहौ इव महा-बलौ

Analysis

Word Lemma Parse
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
अभिसंक्रुद्धौ अभिसंक्रुध् pos=va,g=m,c=1,n=d,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
शरैः शर pos=n,g=m,c=3,n=p
विनदन्तौ विनद् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सिंहौ सिंह pos=n,g=m,c=2,n=d
इव इव pos=i
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=2,n=d