Original

ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः ।वृत्रवासवयो राजन्यथा पूर्वं तथाभवत् ॥ २३ ॥

Segmented

ततः सु तुमुलम् युद्धम् चारुदेष्ण-विविन्ध्ययोः वृत्र-वासवयोः राजन् यथा पूर्वम् तथा अभवत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
चारुदेष्ण चारुदेष्ण pos=n,comp=y
विविन्ध्ययोः विविन्ध्य pos=n,g=m,c=6,n=d
वृत्र वृत्र pos=n,comp=y
वासवयोः वासव pos=n,g=m,c=6,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
पूर्वम् पूर्वम् pos=i
तथा तथा pos=i
अभवत् भू pos=v,p=3,n=s,l=lan