Original

चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः ।महारथः समाज्ञातो महाराज महाधनुः ॥ २२ ॥

Segmented

चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः महा-रथः समाज्ञातो महा-राज महा-धनुः

Analysis

Word Lemma Parse
चारुदेष्णेन चारुदेष्ण pos=n,g=m,c=3,n=s
संसक्तो संसञ्ज् pos=va,g=m,c=1,n=s,f=part
विविन्ध्यो विविन्ध्य pos=n,g=m,c=1,n=s
नाम नाम pos=i
दानवः दानव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
समाज्ञातो समाज्ञा pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
धनुः धनुस् pos=n,g=m,c=1,n=s