Original

तस्मिन्निपतिते वीरे गदानुन्ने महासुरे ।प्रविश्य महतीं सेनां योधयामास मे सुतः ॥ २१ ॥

Segmented

तस्मिन् निपतिते वीरे गदाः नुन्ने महा-असुरे प्रविश्य महतीम् सेनाम् योधयामास मे सुतः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
गदाः गद pos=n,g=m,c=1,n=p
नुन्ने नुद् pos=va,g=n,c=2,n=d,f=part
महा महत् pos=a,comp=y
असुरे असुर pos=n,g=m,c=7,n=s
प्रविश्य प्रविश् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s