Original

तया त्वभिहतो राजन्वेगवानपतद्भुवि ।वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः ॥ २० ॥

Segmented

तया तु अभिहतः राजन् वेगवान् अपतद् भुवि वात-रुग्णः इव क्षुण्णो जीर्ण-मूलः वनस्पतिः

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
तु तु pos=i
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
वेगवान् वेगवन्त् pos=n,g=m,c=1,n=s
अपतद् पत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s
वात वात pos=n,comp=y
रुग्णः रुज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
क्षुण्णो क्षुद् pos=va,g=m,c=1,n=s,f=part
जीर्ण जृ pos=va,comp=y,f=part
मूलः मूल pos=n,g=m,c=1,n=s
वनस्पतिः वनस्पति pos=n,g=m,c=1,n=s