Original

स वेगवति कौन्तेय साम्बो वेगवतीं गदाम् ।चिक्षेप तरसा वीरो व्याविध्य सत्यविक्रमः ॥ १९ ॥

Segmented

स वेगवति कौन्तेय साम्बो वेगवतीम् गदाम् चिक्षेप तरसा वीरो व्याविध्य सत्य-विक्रमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वेगवति वेगवन्त् pos=n,g=m,c=7,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
साम्बो साम्ब pos=n,g=m,c=1,n=s
वेगवतीम् वेगवत् pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
तरसा तरस् pos=n,g=n,c=3,n=s
वीरो वीर pos=n,g=m,c=1,n=s
व्याविध्य व्याव्यध् pos=vi
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s