Original

अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः ।वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन् ॥ १८ ॥

Segmented

अभिपन्नस् तु राज-इन्द्र साम्बो वृष्णि-कुल-उद्वहः वेगम् वेगवतो राजंस् तस्थौ वीरो विधारयन्

Analysis

Word Lemma Parse
अभिपन्नस् अभिपद् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
साम्बो साम्ब pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहः उद्वह pos=a,g=m,c=1,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
वेगवतो वेगवत् pos=a,g=m,c=6,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
वीरो वीर pos=n,g=m,c=1,n=s
विधारयन् विधारय् pos=va,g=m,c=1,n=s,f=part