Original

तस्मिन्विप्रद्रुते क्रूरे शाल्वस्याथ चमूपतौ ।वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली ॥ १७ ॥

Segmented

तस्मिन् विप्रद्रुते क्रूरे शाल्वस्य अथ चमूपतौ वेगवान् नाम दैतेयः सुतम् मे ऽभ्यद्रवद् बली

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
विप्रद्रुते विप्रद्रु pos=va,g=m,c=7,n=s,f=part
क्रूरे क्रूर pos=a,g=m,c=7,n=s
शाल्वस्य शाल्व pos=n,g=m,c=6,n=s
अथ अथ pos=i
चमूपतौ चमूपति pos=n,g=m,c=7,n=s
वेगवान् वेगवन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
दैतेयः दैतेय pos=n,g=m,c=1,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ऽभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s