Original

ततः स विद्धः साम्बेन क्षेमवृद्धिश्चमूपतिः ।अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः ॥ १६ ॥

Segmented

ततः स विद्धः साम्बेन क्षेमवृद्धिः चमूपतिः अपायाज् जवनैः अश्वैः साम्ब-बाण-प्रपीडितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
साम्बेन साम्ब pos=n,g=m,c=3,n=s
क्षेमवृद्धिः क्षेमवृद्धि pos=n,g=m,c=1,n=s
चमूपतिः चमूपति pos=n,g=m,c=1,n=s
अपायाज् अपया pos=v,p=3,n=s,l=lan
जवनैः जवन pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
साम्ब साम्ब pos=n,comp=y
बाण बाण pos=n,comp=y
प्रपीडितः प्रपीडय् pos=va,g=m,c=1,n=s,f=part