Original

ततो मायामयं जालं माययैव विदार्य सः ।साम्बः शरसहस्रेण रथमस्याभ्यवर्षत ॥ १५ ॥

Segmented

ततो माया-मयम् जालम् मायया एव विदार्य सः साम्बः शर-सहस्रेण रथम् अस्य अभ्यवर्षत

Analysis

Word Lemma Parse
ततो ततस् pos=i
माया माया pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
जालम् जाल pos=n,g=n,c=2,n=s
मायया माया pos=n,g=f,c=3,n=s
एव एव pos=i
विदार्य विदारय् pos=vi
सः तद् pos=n,g=m,c=1,n=s
साम्बः साम्ब pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
रथम् रथ pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अभ्यवर्षत अभिवृष् pos=v,p=3,n=s,l=lan