Original

ततः साम्बाय राजेन्द्र क्षेमवृद्धिरपि स्म ह ।मुमोच मायाविहितं शरजालं महत्तरम् ॥ १४ ॥

Segmented

ततः साम्बाय राज-इन्द्र क्षेमवृद्धिः अपि स्म ह मुमोच माया-विहितम् शर-जालम् महत्तरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
साम्बाय साम्ब pos=n,g=m,c=4,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
क्षेमवृद्धिः क्षेमवृद्धि pos=n,g=m,c=1,n=s
अपि अपि pos=i
स्म स्म pos=i
pos=i
मुमोच मुच् pos=v,p=3,n=s,l=lit
माया माया pos=n,comp=y
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
शर शर pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
महत्तरम् महत्तर pos=a,g=n,c=2,n=s