Original

तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः ।क्षेमवृद्धिर्महाराज हिमवानिव निश्चलः ॥ १३ ॥

Segmented

तद् बाण-वर्षम् तुमुलम् विषेहे स चमूपतिः क्षेमवृद्धिः महा-राज हिमवान् इव निश्चलः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
बाण बाण pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=2,n=s
तुमुलम् तुमुल pos=a,g=n,c=2,n=s
विषेहे विषह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
चमूपतिः चमूपति pos=n,g=m,c=1,n=s
क्षेमवृद्धिः क्षेमवृद्धि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
निश्चलः निश्चल pos=a,g=m,c=1,n=s