Original

तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत् ।मुमोच भरतश्रेष्ठ यथा वर्षं सहस्रदृक् ॥ १२ ॥

Segmented

तस्य बाणम् अयम् वर्षम् जाम्बवत्याः सुतो महत् मुमोच भरत-श्रेष्ठ यथा वर्षम् सहस्रदृक्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
बाणम् बाण pos=n,g=m,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
वर्षम् वर्ष pos=n,g=m,c=2,n=s
जाम्बवत्याः जाम्बवती pos=n,g=f,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
महत् महत् pos=a,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
यथा यथा pos=i
वर्षम् वर्ष pos=n,g=m,c=2,n=s
सहस्रदृक् सहस्रदृश् pos=n,g=m,c=1,n=s