Original

गृहीत्वा तु धनुः साम्बः शाल्वस्य सचिवं रणे ।योधयामास संहृष्टः क्षेमवृद्धिं चमूपतिम् ॥ ११ ॥

Segmented

गृहीत्वा तु धनुः साम्बः शाल्वस्य सचिवम् रणे योधयामास संहृष्टः क्षेमवृद्धिम् चमूपतिम्

Analysis

Word Lemma Parse
गृहीत्वा ग्रह् pos=vi
तु तु pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
साम्बः साम्ब pos=n,g=m,c=1,n=s
शाल्वस्य शाल्व pos=n,g=m,c=6,n=s
सचिवम् सचिव pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
क्षेमवृद्धिम् क्षेमवृद्धि pos=n,g=m,c=2,n=s
चमूपतिम् चमूपति pos=n,g=m,c=2,n=s