Original

ते रथैर्दंशिताः सर्वे विचित्राभरणध्वजाः ।संसक्ताः शाल्वराजस्य बहुभिर्योधपुंगवैः ॥ १० ॥

Segmented

ते रथैः दंशिताः सर्वे विचित्र-आभरण-ध्वजाः संसक्ताः साल्व-राजस्य बहुभिः योध-पुङ्गवैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रथैः रथ pos=n,g=m,c=3,n=p
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
विचित्र विचित्र pos=a,comp=y
आभरण आभरण pos=n,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
संसक्ताः संसञ्ज् pos=va,g=m,c=1,n=p,f=part
साल्व शाल्व pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
योध योध pos=n,comp=y
पुङ्गवैः पुंगव pos=n,g=m,c=3,n=p