Original

विनिगृह्य हरीनश्वान्रथं च मम युध्यतः ।सर्वतो मामचिन्वन्त सरथं धरणीधरैः ॥ ९ ॥

Segmented

विनिगृह्य हरीन् अश्वान् रथम् च मम युध्यतः सर्वतो माम् अचिन्वन्त स रथम् धरणीधरैः

Analysis

Word Lemma Parse
विनिगृह्य विनिग्रह् pos=vi
हरीन् हरि pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
युध्यतः युध् pos=va,g=m,c=6,n=s,f=part
सर्वतो सर्वतस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अचिन्वन्त चि pos=v,p=3,n=p,l=lan
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
धरणीधरैः धरणीधर pos=n,g=m,c=3,n=p