Original

ततो निवातकवचा व्योम संछाद्य केवलम् ।अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चयान् ॥ ७ ॥

Segmented

ततो निवात-कवचाः व्योम संछाद्य केवलम् अदृश्या हि अभ्यवर्तन्त विसृजन्तः शिलोच्चयान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निवात निवात pos=n,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
व्योम व्योमन् pos=n,g=n,c=2,n=s
संछाद्य संछादय् pos=vi
केवलम् केवल pos=a,g=n,c=2,n=s
अदृश्या अदृश्य pos=a,g=m,c=1,n=p
हि हि pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
विसृजन्तः विसृज् pos=va,g=m,c=1,n=p,f=part
शिलोच्चयान् शिलोच्चय pos=n,g=m,c=2,n=p