Original

व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने ।अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः ॥ ४ ॥

Segmented

व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने अपश्यम् दानवांस् तत्र हताम् शत-सहस्रशस्

Analysis

Word Lemma Parse
व्यपयातेषु व्यपया pos=va,g=m,c=7,n=p,f=part
दैत्येषु दैत्य pos=n,g=m,c=7,n=p
प्रादुर्भूते प्रादुर्भू pos=va,g=n,c=7,n=s,f=part
pos=i
दर्शने दर्शन pos=n,g=n,c=7,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
दानवांस् दानव pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
हताम् हन् pos=va,g=m,c=2,n=p,f=part
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i