Original

अर्जुन उवाच ।ततः प्रविश्य नगरं दानवांश्च निहत्य तान् ।पुनर्मातलिना सार्धमगच्छं देवसद्म तत् ॥ ३५ ॥

Segmented

अर्जुन उवाच ततः प्रविश्य नगरम् दानवान् च निहत्य तान् पुनः मातलिना सार्धम् अगच्छम् देव-सद्म तत्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रविश्य प्रविश् pos=vi
नगरम् नगर pos=n,g=n,c=2,n=s
दानवान् दानव pos=n,g=m,c=2,n=p
pos=i
निहत्य निहन् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
मातलिना मातलि pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
अगच्छम् गम् pos=v,p=1,n=s,l=lan
देव देव pos=n,comp=y
सद्म सद्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s