Original

दानवानां विनाशार्थं महास्त्राणां महद्बलम् ।ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम् ॥ ३४ ॥

Segmented

दानवानाम् विनाश-अर्थम् महा-अस्त्रानाम् महद् बलम् ग्राहितस् त्वम् महा-इन्द्रेण पुरुष-इन्द्र तद् उत्तमम्

Analysis

Word Lemma Parse
दानवानाम् दानव pos=n,g=m,c=6,n=p
विनाश विनाश pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
अस्त्रानाम् अस्त्र pos=n,g=n,c=6,n=p
महद् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
ग्राहितस् ग्राहय् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
पुरुष पुरुष pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s