Original

कालस्य परिणामेन ततस्त्वमिह भारत ।एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा ॥ ३३ ॥

Segmented

कालस्य परिणामेन ततस् त्वम् इह भारत एषाम् अन्त-करः प्राप्तस् तत् त्वया च कृतम् तथा

Analysis

Word Lemma Parse
कालस्य काल pos=n,g=m,c=6,n=s
परिणामेन परिणाम pos=n,g=m,c=3,n=s
ततस् ततस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
भारत भारत pos=a,g=m,c=8,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
अन्त अन्त pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
प्राप्तस् प्राप् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i