Original

तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव ।न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया ॥ ३२ ॥

Segmented

तत एषाम् वध-अर्थाय शक्रो ऽस्त्राणि ददौ तव न हि शक्याः सुरैः हन्तुम् य एते निहतास् त्वया

Analysis

Word Lemma Parse
तत ततस् pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
वध वध pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
ददौ दा pos=v,p=3,n=s,l=lit
तव त्वद् pos=n,g=,c=6,n=s
pos=i
हि हि pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
सुरैः सुर pos=n,g=m,c=3,n=p
हन्तुम् हन् pos=vi
यद् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
निहतास् निहन् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s