Original

तत उक्तो भगवता दिष्टमत्रेति वासवः ।भवितान्तस्त्वमेवैषां देहेनान्येन वृत्रहन् ॥ ३१ ॥

Segmented

तत उक्तो भगवता दिष्टम् अत्र इति वासवः भविता अन्तः त्वम् एव एषाम् देहेन अन्येन वृत्रहन्

Analysis

Word Lemma Parse
तत ततस् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
भगवता भगवत् pos=a,g=m,c=3,n=s
दिष्टम् दिष्ट pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
इति इति pos=i
वासवः वासव pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
अन्तः अन्तर् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
देहेन देह pos=n,g=m,c=3,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
वृत्रहन् वृत्रहन् pos=n,g=m,c=8,n=s