Original

ततः शक्रेण भगवान्स्वयम्भूरभिचोदितः ।विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया ॥ ३० ॥

Segmented

ततः शक्रेण भगवान् स्वयम्भूः अभिचोदितः विधत्ताम् भगवान् अत्र इति आत्मनः हित-काम्या

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
स्वयम्भूः स्वयम्भु pos=n,g=m,c=1,n=s
अभिचोदितः अभिचोदय् pos=va,g=m,c=1,n=s,f=part
विधत्ताम् विधा pos=v,p=3,n=s,l=lot
भगवान् भगवत् pos=a,g=m,c=1,n=s
अत्र अत्र pos=i
इति इति pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s