Original

ततो निवातकवचा वध्यमाना मया युधि ।संहृत्य मायां सहसा प्राविशन्पुरमात्मनः ॥ ३ ॥

Segmented

ततो निवात-कवचाः वध्यमाना मया युधि संहृत्य मायाम् सहसा प्राविशन् पुरम् आत्मनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
निवात निवात pos=n,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s
संहृत्य संहृ pos=vi
मायाम् माया pos=n,g=f,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
प्राविशन् प्रविश् pos=v,p=3,n=p,l=lan
पुरम् पुर pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s