Original

तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम् ।इदं वृतं निवासाय देवेभ्यश्चाभयं युधि ॥ २९ ॥

Segmented

तपस् तप्त्वा महत् तीव्रम् प्रसाद्य च पितामहम् इदम् वृतम् निवासाय देवेभ्यः च अभयम् युधि

Analysis

Word Lemma Parse
तपस् तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
महत् महत् pos=a,g=n,c=2,n=s
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
प्रसाद्य प्रसादय् pos=vi
pos=i
पितामहम् पितामह pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वृतम् वृ pos=va,g=n,c=1,n=s,f=part
निवासाय निवास pos=n,g=m,c=4,n=s
देवेभ्यः देव pos=n,g=m,c=4,n=p
pos=i
अभयम् अभय pos=n,g=n,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s