Original

मातलिरुवाच ।आसीदिदं पुरा पार्थ देवराजस्य नः पुरम् ।ततो निवातकवचैरितः प्रच्याविताः सुराः ॥ २८ ॥

Segmented

मातलिः उवाच आसीद् इदम् पुरा पार्थ देवराजस्य नः पुरम् ततो निवात-कवचैः इतः प्रच्याविताः सुराः

Analysis

Word Lemma Parse
मातलिः मातलि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आसीद् अस् pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
देवराजस्य देवराज pos=n,g=m,c=6,n=s
नः मद् pos=n,g=,c=6,n=p
पुरम् पुर pos=n,g=n,c=1,n=s
ततो ततस् pos=i
निवात निवात pos=n,comp=y
कवचैः कवच pos=n,g=n,c=3,n=p
इतः pos=va,g=m,c=1,n=s,f=part
प्रच्याविताः प्रच्च्यावय् pos=va,g=m,c=1,n=p,f=part
सुराः सुर pos=n,g=m,c=1,n=p