Original

तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम् ।विशिष्टं देवनगरादपृच्छं मातलिं ततः ॥ २६ ॥

Segmented

तद् अद्भुत-आकारम् अहम् दृष्ट्वा नगरम् उत्तमम् विशिष्टम् देव-नगरात् अपृच्छम् मातलिम् ततः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्भुत अद्भुत pos=a,comp=y
आकारम् आकार pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
दृष्ट्वा दृश् pos=vi
नगरम् नगर pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
विशिष्टम् विशिष् pos=va,g=n,c=2,n=s,f=part
देव देव pos=n,comp=y
नगरात् नगर pos=n,g=n,c=5,n=s
अपृच्छम् प्रच्छ् pos=v,p=1,n=s,l=lan
मातलिम् मातलि pos=n,g=m,c=2,n=s
ततः ततस् pos=i