Original

वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन् ।बहुरत्नविचित्राणि शातकुम्भमयानि च ॥ २५ ॥

Segmented

वित्रस्ता दैत्य-नार्यः ताः स्वानि वेश्मन् अथ आविशन् बहु-रत्न-विचित्राणि शातकुम्भ-मयानि च

Analysis

Word Lemma Parse
वित्रस्ता वित्रस् pos=va,g=f,c=1,n=p,f=part
दैत्य दैत्य pos=n,comp=y
नार्यः नारी pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
स्वानि स्व pos=a,g=n,c=2,n=p
वेश्मन् वेश्मन् pos=n,g=n,c=2,n=p
अथ अथ pos=i
आविशन् आविश् pos=v,p=3,n=p,l=lan
बहु बहु pos=a,comp=y
रत्न रत्न pos=n,comp=y
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
शातकुम्भ शातकुम्भ pos=n,comp=y
मयानि मय pos=a,g=n,c=2,n=p
pos=i