Original

ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः ।शिलानामिव शैलेषु पतन्तीनामभूत्तदा ॥ २४ ॥

Segmented

ताभिः आभरणैः शब्दस् त्रासिताभिः समीरितः शिलानाम् इव शैलेषु पतन्तीनाम् अभूत् तदा

Analysis

Word Lemma Parse
ताभिः तद् pos=n,g=f,c=3,n=p
आभरणैः आभरण pos=n,g=n,c=3,n=p
शब्दस् शब्द pos=n,g=m,c=1,n=s
त्रासिताभिः त्रासय् pos=va,g=f,c=3,n=p,f=part
समीरितः समीरय् pos=va,g=m,c=1,n=s,f=part
शिलानाम् शिला pos=n,g=f,c=6,n=p
इव इव pos=i
शैलेषु शैल pos=n,g=m,c=7,n=p
पतन्तीनाम् पत् pos=va,g=f,c=6,n=p,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
तदा तदा pos=i