Original

तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान् ।रथं च रविसंकाशं प्राद्रवन्गणशः स्त्रियः ॥ २३ ॥

Segmented

तान् दृष्ट्वा दश-साहस्रान् मयूर-सदृशान् हयान् रथम् च रवि-संकाशम् प्राद्रवन् गणशः स्त्रियः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
दश दशन् pos=n,comp=y
साहस्रान् साहस्र pos=a,g=m,c=2,n=p
मयूर मयूर pos=n,comp=y
सदृशान् सदृश pos=a,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
रवि रवि pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
गणशः गणशस् pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p