Original

ततो मातलिना सार्धमहं तत्पुरमभ्ययाम् ।त्रासयन्रथघोषेण निवातकवचस्त्रियः ॥ २२ ॥

Segmented

ततो मातलिना सार्धम् अहम् तत् पुरम् अभ्ययाम् त्रासयन् रथ-घोषेण निवात-कवच-स्त्रियः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मातलिना मातलि pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
अभ्ययाम् अभिया pos=v,p=1,n=s,l=lan
त्रासयन् त्रासय् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
निवात निवात pos=n,comp=y
कवच कवच pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p