Original

हतेष्वसुरसंघेषु दारास्तेषां तु सर्वशः ।प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः ॥ २१ ॥

Segmented

हतेषु असुर-संघेषु दारास् तेषाम् तु सर्वशः प्राक्रोशन् नगरे तस्मिन् यथा शरदि लक्ष्मणाः

Analysis

Word Lemma Parse
हतेषु हन् pos=va,g=m,c=7,n=p,f=part
असुर असुर pos=n,comp=y
संघेषु संघ pos=n,g=m,c=7,n=p
दारास् दार pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
सर्वशः सर्वशस् pos=i
प्राक्रोशन् प्रक्रुश् pos=v,p=3,n=s,l=lan
नगरे नगर pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
यथा यथा pos=i
शरदि शरद् pos=n,g=f,c=7,n=s
लक्ष्मणाः लक्ष्मण pos=n,g=m,c=1,n=p