Original

ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत ।नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते ॥ २० ॥

Segmented

ततो माम् प्रहसन् राजन् मातलिः प्रत्यभाषत न एतत् अर्जुन देवेषु त्वयि वीर्यम् यदि ईक्ष्यते

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
मातलिः मातलि pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
देवेषु देव pos=n,g=m,c=7,n=p
त्वयि त्वद् pos=n,g=,c=7,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
यदि यदि pos=i
ईक्ष्यते ईक्ष् pos=v,p=3,n=s,l=lat