Original

हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः ।समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः ॥ १८ ॥

Segmented

हतैः निवात-कवचैः निरस्तैः पर्वत-उपमैः समाच्छाद्यत देशः स विकीर्णैः इव पर्वतैः

Analysis

Word Lemma Parse
हतैः हन् pos=va,g=n,c=3,n=p,f=part
निवात निवात pos=n,comp=y
कवचैः कवच pos=n,g=n,c=3,n=p
निरस्तैः निरस् pos=va,g=m,c=3,n=p,f=part
पर्वत पर्वत pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
समाच्छाद्यत समाच्छादय् pos=v,p=3,n=s,l=lan
देशः देश pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विकीर्णैः विकृ pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
पर्वतैः पर्वत pos=n,g=m,c=3,n=p