Original

अन्तर्भूमौ तु येऽगृह्णन्दानवा रथवाजिनः ।अनुप्रविश्य तान्बाणाः प्राहिण्वन्यमसादनम् ॥ १७ ॥

Segmented

अन्तः भूमौ तु ये ऽगृह्णन् दानवा रथ-वाजिनः अनुप्रविश्य तान् बाणाः प्राहिण्वन् यम-सादनम्

Analysis

Word Lemma Parse
अन्तः अन्तर् pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
ऽगृह्णन् ग्रह् pos=v,p=3,n=p,l=lan
दानवा दानव pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
अनुप्रविश्य अनुप्रविश् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
बाणाः बाण pos=n,g=m,c=1,n=p
प्राहिण्वन् प्रहि pos=v,p=3,n=p,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s